कृदन्तरूपाणि - उप + हन् + यङ् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपजेघ्नीयनम् / उपजङ्घननम् / उपजंघननम्
अनीयर्
उपजेघ्नीयनीयः / उपजङ्घननीयः / उपजंघननीयः - उपजेघ्नीयनीया / उपजङ्घननीया / उपजंघननीया
ण्वुल्
उपजेघ्नीयकः / उपजङ्घनकः / उपजंघनकः - उपजेघ्नीयिका / उपजङ्घनिका / उपजंघनिका
तुमुँन्
उपजेघ्नीयितुम् / उपजङ्घनितुम् / उपजंघनितुम्
तव्य
उपजेघ्नीयितव्यः / उपजङ्घनितव्यः / उपजंघनितव्यः - उपजेघ्नीयितव्या / उपजङ्घनितव्या / उपजंघनितव्या
तृच्
उपजेघ्नीयिता / उपजङ्घनिता / उपजंघनिता - उपजेघ्नीयित्री / उपजङ्घनित्री / उपजंघनित्री
ल्यप्
उपजेघ्नीय्य / उपजङ्घन्य / उपजंघन्य
क्तवतुँ
उपजेघ्नीयितवान् / उपजङ्घनितवान् / उपजंघनितवान् - उपजेघ्नीयितवती / उपजङ्घनितवती / उपजंघनितवती
क्त
उपजेघ्नीयितः / उपजङ्घनितः / उपजंघनितः - उपजेघ्नीयिता / उपजङ्घनिता / उपजंघनिता
शानच्
उपजेघ्नीयमानः / उपजङ्घन्यमानः / उपजंघन्यमानः - उपजेघ्नीयमाना / उपजङ्घन्यमाना / उपजंघन्यमाना
यत्
उपजेघ्नीय्यः / उपजङ्घन्यः / उपजंघन्यः - उपजेघ्नीय्या / उपजङ्घन्या / उपजंघन्या
घञ्
उपजेघ्नीयः / उपजङ्घनः / उपजंघनः
उपजेघ्नीया / उपजङ्घना / उपजंघना


सनादि प्रत्ययाः

उपसर्गाः



गतयः