कृदन्तरूपाणि - परा + हन् + यङ् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजेघ्नीयनम् / पराजङ्घननम् / पराजंघननम्
अनीयर्
पराजेघ्नीयनीयः / पराजङ्घननीयः / पराजंघननीयः - पराजेघ्नीयनीया / पराजङ्घननीया / पराजंघननीया
ण्वुल्
पराजेघ्नीयकः / पराजङ्घनकः / पराजंघनकः - पराजेघ्नीयिका / पराजङ्घनिका / पराजंघनिका
तुमुँन्
पराजेघ्नीयितुम् / पराजङ्घनितुम् / पराजंघनितुम्
तव्य
पराजेघ्नीयितव्यः / पराजङ्घनितव्यः / पराजंघनितव्यः - पराजेघ्नीयितव्या / पराजङ्घनितव्या / पराजंघनितव्या
तृच्
पराजेघ्नीयिता / पराजङ्घनिता / पराजंघनिता - पराजेघ्नीयित्री / पराजङ्घनित्री / पराजंघनित्री
ल्यप्
पराजेघ्नीय्य / पराजङ्घन्य / पराजंघन्य
क्तवतुँ
पराजेघ्नीयितवान् / पराजङ्घनितवान् / पराजंघनितवान् - पराजेघ्नीयितवती / पराजङ्घनितवती / पराजंघनितवती
क्त
पराजेघ्नीयितः / पराजङ्घनितः / पराजंघनितः - पराजेघ्नीयिता / पराजङ्घनिता / पराजंघनिता
शानच्
पराजेघ्नीयमानः / पराजङ्घन्यमानः / पराजंघन्यमानः - पराजेघ्नीयमाना / पराजङ्घन्यमाना / पराजंघन्यमाना
यत्
पराजेघ्नीय्यः / पराजङ्घन्यः / पराजंघन्यः - पराजेघ्नीय्या / पराजङ्घन्या / पराजंघन्या
घञ्
पराजेघ्नीयः / पराजङ्घनः / पराजंघनः
पराजेघ्नीया / पराजङ्घना / पराजंघना


सनादि प्रत्ययाः

उपसर्गाः



गतयः