कृदन्तरूपाणि - हन् + यङ् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जेघ्नीयनम् / जङ्घननम् / जंघननम्
अनीयर्
जेघ्नीयनीयः / जङ्घननीयः / जंघननीयः - जेघ्नीयनीया / जङ्घननीया / जंघननीया
ण्वुल्
जेघ्नीयकः / जङ्घनकः / जंघनकः - जेघ्नीयिका / जङ्घनिका / जंघनिका
तुमुँन्
जेघ्नीयितुम् / जङ्घनितुम् / जंघनितुम्
तव्य
जेघ्नीयितव्यः / जङ्घनितव्यः / जंघनितव्यः - जेघ्नीयितव्या / जङ्घनितव्या / जंघनितव्या
तृच्
जेघ्नीयिता / जङ्घनिता / जंघनिता - जेघ्नीयित्री / जङ्घनित्री / जंघनित्री
क्त्वा
जेघ्नीयित्वा / जङ्घनित्वा / जंघनित्वा
क्तवतुँ
जेघ्नीयितवान् / जङ्घनितवान् / जंघनितवान् - जेघ्नीयितवती / जङ्घनितवती / जंघनितवती
क्त
जेघ्नीयितः / जङ्घनितः / जंघनितः - जेघ्नीयिता / जङ्घनिता / जंघनिता
शानच्
जेघ्नीयमानः / जङ्घन्यमानः / जंघन्यमानः - जेघ्नीयमाना / जङ्घन्यमाना / जंघन्यमाना
यत्
जेघ्नीय्यः / जङ्घन्यः / जंघन्यः - जेघ्नीय्या / जङ्घन्या / जंघन्या
घञ्
जेघ्नीयः / जङ्घनः / जंघनः
जेघ्नीया / जङ्घना / जंघना


सनादि प्रत्ययाः

उपसर्गाः



गतयः