कृदन्तरूपाणि - सु + हन् + णिच्+सन् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुजिहातयिषणम्
अनीयर्
सुजिहातयिषणीयः - सुजिहातयिषणीया
ण्वुल्
सुजिहातयिषकः - सुजिहातयिषिका
तुमुँन्
सुजिहातयिषितुम्
तव्य
सुजिहातयिषितव्यः - सुजिहातयिषितव्या
तृच्
सुजिहातयिषिता - सुजिहातयिषित्री
ल्यप्
सुजिहातयिष्य
क्तवतुँ
सुजिहातयिषितवान् - सुजिहातयिषितवती
क्त
सुजिहातयिषितः - सुजिहातयिषिता
शतृँ
सुजिहातयिषन् - सुजिहातयिषन्ती
शानच्
सुजिहातयिषमाणः - सुजिहातयिषमाणा
यत्
सुजिहातयिष्यः - सुजिहातयिष्या
अच्
सुजिहातयिषः - सुजिहातयिषा
घञ्
सुजिहातयिषः
सुजिहातयिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः