कृदन्तरूपाणि - सु + रघ् - रघँ आस्वादने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुराघणम्
अनीयर्
सुराघणीयः - सुराघणीया
ण्वुल्
सुराघकः - सुराघिका
तुमुँन्
सुराघयितुम्
तव्य
सुराघयितव्यः - सुराघयितव्या
तृच्
सुराघयिता - सुराघयित्री
ल्यप्
सुराघ्य
क्तवतुँ
सुराघितवान् - सुराघितवती
क्त
सुराघितः - सुराघिता
शतृँ
सुराघयन् - सुराघयन्ती
शानच्
सुराघयमाणः - सुराघयमाणा
यत्
सुराघ्यः - सुराघ्या
अच्
सुराघः - सुराघा
युच्
सुराघणा


सनादि प्रत्ययाः

उपसर्गाः