कृदन्तरूपाणि - अधि + रघ् - रघँ आस्वादने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिराघणम्
अनीयर्
अधिराघणीयः - अधिराघणीया
ण्वुल्
अधिराघकः - अधिराघिका
तुमुँन्
अधिराघयितुम्
तव्य
अधिराघयितव्यः - अधिराघयितव्या
तृच्
अधिराघयिता - अधिराघयित्री
ल्यप्
अधिराघ्य
क्तवतुँ
अधिराघितवान् - अधिराघितवती
क्त
अधिराघितः - अधिराघिता
शतृँ
अधिराघयन् - अधिराघयन्ती
शानच्
अधिराघयमाणः - अधिराघयमाणा
यत्
अधिराघ्यः - अधिराघ्या
अच्
अधिराघः - अधिराघा
युच्
अधिराघणा


सनादि प्रत्ययाः

उपसर्गाः