कृदन्तरूपाणि - परा + रघ् - रघँ आस्वादने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराराघणम्
अनीयर्
पराराघणीयः - पराराघणीया
ण्वुल्
पराराघकः - पराराघिका
तुमुँन्
पराराघयितुम्
तव्य
पराराघयितव्यः - पराराघयितव्या
तृच्
पराराघयिता - पराराघयित्री
ल्यप्
पराराघ्य
क्तवतुँ
पराराघितवान् - पराराघितवती
क्त
पराराघितः - पराराघिता
शतृँ
पराराघयन् - पराराघयन्ती
शानच्
पराराघयमाणः - पराराघयमाणा
यत्
पराराघ्यः - पराराघ्या
अच्
पराराघः - पराराघा
युच्
पराराघणा


सनादि प्रत्ययाः

उपसर्गाः