कृदन्तरूपाणि - दुर् + रघ् - रघँ आस्वादने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूराघणम्
अनीयर्
दूराघणीयः - दूराघणीया
ण्वुल्
दूराघकः - दूराघिका
तुमुँन्
दूराघयितुम्
तव्य
दूराघयितव्यः - दूराघयितव्या
तृच्
दूराघयिता - दूराघयित्री
ल्यप्
दूराघ्य
क्तवतुँ
दूराघितवान् - दूराघितवती
क्त
दूराघितः - दूराघिता
शतृँ
दूराघयन् - दूराघयन्ती
शानच्
दूराघयमाणः - दूराघयमाणा
यत्
दूराघ्यः - दूराघ्या
अच्
दूराघः - दूराघा
युच्
दूराघणा


सनादि प्रत्ययाः

उपसर्गाः