कृदन्तरूपाणि - प्र + रघ् - रघँ आस्वादने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रराघणम्
अनीयर्
प्रराघणीयः - प्रराघणीया
ण्वुल्
प्रराघकः - प्रराघिका
तुमुँन्
प्रराघयितुम्
तव्य
प्रराघयितव्यः - प्रराघयितव्या
तृच्
प्रराघयिता - प्रराघयित्री
ल्यप्
प्रराघ्य
क्तवतुँ
प्रराघितवान् - प्रराघितवती
क्त
प्रराघितः - प्रराघिता
शतृँ
प्रराघयन् - प्रराघयन्ती
शानच्
प्रराघयमाणः - प्रराघयमाणा
यत्
प्रराघ्यः - प्रराघ्या
अच्
प्रराघः - प्रराघा
युच्
प्रराघणा


सनादि प्रत्ययाः

उपसर्गाः