कृदन्तरूपाणि - अभि + रघ् - रघँ आस्वादने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिराघणम्
अनीयर्
अभिराघणीयः - अभिराघणीया
ण्वुल्
अभिराघकः - अभिराघिका
तुमुँन्
अभिराघयितुम्
तव्य
अभिराघयितव्यः - अभिराघयितव्या
तृच्
अभिराघयिता - अभिराघयित्री
ल्यप्
अभिराघ्य
क्तवतुँ
अभिराघितवान् - अभिराघितवती
क्त
अभिराघितः - अभिराघिता
शतृँ
अभिराघयन् - अभिराघयन्ती
शानच्
अभिराघयमाणः - अभिराघयमाणा
यत्
अभिराघ्यः - अभिराघ्या
अच्
अभिराघः - अभिराघा
युच्
अभिराघणा


सनादि प्रत्ययाः

उपसर्गाः