कृदन्तरूपाणि - निस् + रघ् - रघँ आस्वादने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीराघणम्
अनीयर्
नीराघणीयः - नीराघणीया
ण्वुल्
नीराघकः - नीराघिका
तुमुँन्
नीराघयितुम्
तव्य
नीराघयितव्यः - नीराघयितव्या
तृच्
नीराघयिता - नीराघयित्री
ल्यप्
नीराघ्य
क्तवतुँ
नीराघितवान् - नीराघितवती
क्त
नीराघितः - नीराघिता
शतृँ
नीराघयन् - नीराघयन्ती
शानच्
नीराघयमाणः - नीराघयमाणा
यत्
नीराघ्यः - नीराघ्या
अच्
नीराघः - नीराघा
युच्
नीराघणा


सनादि प्रत्ययाः

उपसर्गाः