कृदन्तरूपाणि - प्रति + रघ् - रघँ आस्वादने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिराघणम्
अनीयर्
प्रतिराघणीयः - प्रतिराघणीया
ण्वुल्
प्रतिराघकः - प्रतिराघिका
तुमुँन्
प्रतिराघयितुम्
तव्य
प्रतिराघयितव्यः - प्रतिराघयितव्या
तृच्
प्रतिराघयिता - प्रतिराघयित्री
ल्यप्
प्रतिराघ्य
क्तवतुँ
प्रतिराघितवान् - प्रतिराघितवती
क्त
प्रतिराघितः - प्रतिराघिता
शतृँ
प्रतिराघयन् - प्रतिराघयन्ती
शानच्
प्रतिराघयमाणः - प्रतिराघयमाणा
यत्
प्रतिराघ्यः - प्रतिराघ्या
अच्
प्रतिराघः - प्रतिराघा
युच्
प्रतिराघणा


सनादि प्रत्ययाः

उपसर्गाः