कृदन्तरूपाणि - सु + क्लीब् - क्लीबृँ अधार्ष्ठ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुक्लीबनम्
अनीयर्
सुक्लीबनीयः - सुक्लीबनीया
ण्वुल्
सुक्लीबकः - सुक्लीबिका
तुमुँन्
सुक्लीबितुम्
तव्य
सुक्लीबितव्यः - सुक्लीबितव्या
तृच्
सुक्लीबिता - सुक्लीबित्री
ल्यप्
सुक्लीब्य
क्तवतुँ
सुक्लीबितवान् - सुक्लीबितवती
क्त
सुक्लीबितः - सुक्लीबिता
शानच्
सुक्लीबमानः - सुक्लीबमाना
ण्यत्
सुक्लीब्यः - सुक्लीब्या
घञ्
सुक्लीबः
सुक्लीबः - सुक्लीबा
सुक्लीबा


सनादि प्रत्ययाः

उपसर्गाः