कृदन्तरूपाणि - परा + क्लीब् - क्लीबृँ अधार्ष्ठ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्लीबनम्
अनीयर्
पराक्लीबनीयः - पराक्लीबनीया
ण्वुल्
पराक्लीबकः - पराक्लीबिका
तुमुँन्
पराक्लीबितुम्
तव्य
पराक्लीबितव्यः - पराक्लीबितव्या
तृच्
पराक्लीबिता - पराक्लीबित्री
ल्यप्
पराक्लीब्य
क्तवतुँ
पराक्लीबितवान् - पराक्लीबितवती
क्त
पराक्लीबितः - पराक्लीबिता
शानच्
पराक्लीबमानः - पराक्लीबमाना
ण्यत्
पराक्लीब्यः - पराक्लीब्या
घञ्
पराक्लीबः
पराक्लीबः - पराक्लीबा
पराक्लीबा


सनादि प्रत्ययाः

उपसर्गाः