कृदन्तरूपाणि - सम् + क्लीब् - क्लीबृँ अधार्ष्ठ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्लीबनम् / संक्लीबनम्
अनीयर्
सङ्क्लीबनीयः / संक्लीबनीयः - सङ्क्लीबनीया / संक्लीबनीया
ण्वुल्
सङ्क्लीबकः / संक्लीबकः - सङ्क्लीबिका / संक्लीबिका
तुमुँन्
सङ्क्लीबितुम् / संक्लीबितुम्
तव्य
सङ्क्लीबितव्यः / संक्लीबितव्यः - सङ्क्लीबितव्या / संक्लीबितव्या
तृच्
सङ्क्लीबिता / संक्लीबिता - सङ्क्लीबित्री / संक्लीबित्री
ल्यप्
सङ्क्लीब्य / संक्लीब्य
क्तवतुँ
सङ्क्लीबितवान् / संक्लीबितवान् - सङ्क्लीबितवती / संक्लीबितवती
क्त
सङ्क्लीबितः / संक्लीबितः - सङ्क्लीबिता / संक्लीबिता
शानच्
सङ्क्लीबमानः / संक्लीबमानः - सङ्क्लीबमाना / संक्लीबमाना
ण्यत्
सङ्क्लीब्यः / संक्लीब्यः - सङ्क्लीब्या / संक्लीब्या
घञ्
सङ्क्लीबः / संक्लीबः
सङ्क्लीबः / संक्लीबः - सङ्क्लीबा / संक्लीबा
सङ्क्लीबा / संक्लीबा


सनादि प्रत्ययाः

उपसर्गाः