कृदन्तरूपाणि - अभि + क्लीब् - क्लीबृँ अधार्ष्ठ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्लीबनम्
अनीयर्
अभिक्लीबनीयः - अभिक्लीबनीया
ण्वुल्
अभिक्लीबकः - अभिक्लीबिका
तुमुँन्
अभिक्लीबितुम्
तव्य
अभिक्लीबितव्यः - अभिक्लीबितव्या
तृच्
अभिक्लीबिता - अभिक्लीबित्री
ल्यप्
अभिक्लीब्य
क्तवतुँ
अभिक्लीबितवान् - अभिक्लीबितवती
क्त
अभिक्लीबितः - अभिक्लीबिता
शानच्
अभिक्लीबमानः - अभिक्लीबमाना
ण्यत्
अभिक्लीब्यः - अभिक्लीब्या
घञ्
अभिक्लीबः
अभिक्लीबः - अभिक्लीबा
अभिक्लीबा


सनादि प्रत्ययाः

उपसर्गाः