कृदन्तरूपाणि - प्र + क्लीब् - क्लीबृँ अधार्ष्ठ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रक्लीबनम्
अनीयर्
प्रक्लीबनीयः - प्रक्लीबनीया
ण्वुल्
प्रक्लीबकः - प्रक्लीबिका
तुमुँन्
प्रक्लीबितुम्
तव्य
प्रक्लीबितव्यः - प्रक्लीबितव्या
तृच्
प्रक्लीबिता - प्रक्लीबित्री
ल्यप्
प्रक्लीब्य
क्तवतुँ
प्रक्लीबितवान् - प्रक्लीबितवती
क्त
प्रक्लीबितः - प्रक्लीबिता
शानच्
प्रक्लीबमानः - प्रक्लीबमाना
ण्यत्
प्रक्लीब्यः - प्रक्लीब्या
घञ्
प्रक्लीबः
प्रक्लीबः - प्रक्लीबा
प्रक्लीबा


सनादि प्रत्ययाः

उपसर्गाः