कृदन्तरूपाणि - अप + क्लीब् - क्लीबृँ अधार्ष्ठ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपक्लीबनम्
अनीयर्
अपक्लीबनीयः - अपक्लीबनीया
ण्वुल्
अपक्लीबकः - अपक्लीबिका
तुमुँन्
अपक्लीबितुम्
तव्य
अपक्लीबितव्यः - अपक्लीबितव्या
तृच्
अपक्लीबिता - अपक्लीबित्री
ल्यप्
अपक्लीब्य
क्तवतुँ
अपक्लीबितवान् - अपक्लीबितवती
क्त
अपक्लीबितः - अपक्लीबिता
शानच्
अपक्लीबमानः - अपक्लीबमाना
ण्यत्
अपक्लीब्यः - अपक्लीब्या
घञ्
अपक्लीबः
अपक्लीबः - अपक्लीबा
अपक्लीबा


सनादि प्रत्ययाः

उपसर्गाः