कृदन्तरूपाणि - दुस् + क्लीब् - क्लीबृँ अधार्ष्ठ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्लीबनम्
अनीयर्
दुष्क्लीबनीयः - दुष्क्लीबनीया
ण्वुल्
दुष्क्लीबकः - दुष्क्लीबिका
तुमुँन्
दुष्क्लीबितुम्
तव्य
दुष्क्लीबितव्यः - दुष्क्लीबितव्या
तृच्
दुष्क्लीबिता - दुष्क्लीबित्री
ल्यप्
दुष्क्लीब्य
क्तवतुँ
दुष्क्लीबितवान् - दुष्क्लीबितवती
क्त
दुष्क्लीबितः - दुष्क्लीबिता
शानच्
दुष्क्लीबमानः - दुष्क्लीबमाना
ण्यत्
दुष्क्लीब्यः - दुष्क्लीब्या
घञ्
दुष्क्लीबः
दुष्क्लीबः - दुष्क्लीबा
दुष्क्लीबा


सनादि प्रत्ययाः

उपसर्गाः