कृदन्तरूपाणि - परि + क्लीब् - क्लीबृँ अधार्ष्ठ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्लीबनम्
अनीयर्
परिक्लीबनीयः - परिक्लीबनीया
ण्वुल्
परिक्लीबकः - परिक्लीबिका
तुमुँन्
परिक्लीबितुम्
तव्य
परिक्लीबितव्यः - परिक्लीबितव्या
तृच्
परिक्लीबिता - परिक्लीबित्री
ल्यप्
परिक्लीब्य
क्तवतुँ
परिक्लीबितवान् - परिक्लीबितवती
क्त
परिक्लीबितः - परिक्लीबिता
शानच्
परिक्लीबमानः - परिक्लीबमाना
ण्यत्
परिक्लीब्यः - परिक्लीब्या
घञ्
परिक्लीबः
परिक्लीबः - परिक्लीबा
परिक्लीबा


सनादि प्रत्ययाः

उपसर्गाः