कृदन्तरूपाणि - सम् + शक् - शकँ विभाषितो मर्षणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संशकनम्
अनीयर्
संशकनीयः - संशकनीया
ण्वुल्
संशाककः - संशाकिका
तुमुँन्
संशक्तुम्
तव्य
संशक्तव्यः - संशक्तव्या
तृच्
संशक्ता - संशक्त्री
ल्यप्
संशक्य
क्तवतुँ
संशक्तवान् - संशक्तवती
क्त
संशक्तः - संशक्ता
शतृँ
संशक्यन् - संशक्यन्ती
शानच्
संशक्यमानः - संशक्यमाना
यत्
संशक्यः - संशक्या
अच्
संशकः - संशका
घञ्
संशाकः
क्तिन्
संशक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः