कृदन्तरूपाणि - उत् + शक् - शकँ विभाषितो मर्षणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छकनम् / उच्शकनम्
अनीयर्
उच्छकनीयः / उच्शकनीयः - उच्छकनीया / उच्शकनीया
ण्वुल्
उच्छाककः / उच्शाककः - उच्छाकिका / उच्शाकिका
तुमुँन्
उच्छक्तुम् / उच्शक्तुम्
तव्य
उच्छक्तव्यः / उच्शक्तव्यः - उच्छक्तव्या / उच्शक्तव्या
तृच्
उच्छक्ता / उच्शक्ता - उच्छक्त्री / उच्शक्त्री
ल्यप्
उच्छक्य / उच्शक्य
क्तवतुँ
उच्छक्तवान् / उच्शक्तवान् - उच्छक्तवती / उच्शक्तवती
क्त
उच्छक्तः / उच्शक्तः - उच्छक्ता / उच्शक्ता
शतृँ
उच्छक्यन् / उच्शक्यन् - उच्छक्यन्ती / उच्शक्यन्ती
शानच्
उच्छक्यमानः / उच्शक्यमानः - उच्छक्यमाना / उच्शक्यमाना
यत्
उच्छक्यः / उच्शक्यः - उच्छक्या / उच्शक्या
अच्
उच्छकः / उच्शकः - उच्छका - उच्शका
घञ्
उच्छाकः / उच्शाकः
क्तिन्
उच्छक्तिः / उच्शक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः