कृदन्तरूपाणि - अप + शक् - शकँ विभाषितो मर्षणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशकनम्
अनीयर्
अपशकनीयः - अपशकनीया
ण्वुल्
अपशाककः - अपशाकिका
तुमुँन्
अपशक्तुम्
तव्य
अपशक्तव्यः - अपशक्तव्या
तृच्
अपशक्ता - अपशक्त्री
ल्यप्
अपशक्य
क्तवतुँ
अपशक्तवान् - अपशक्तवती
क्त
अपशक्तः - अपशक्ता
शतृँ
अपशक्यन् - अपशक्यन्ती
शानच्
अपशक्यमानः - अपशक्यमाना
यत्
अपशक्यः - अपशक्या
अच्
अपशकः - अपशका
घञ्
अपशाकः
क्तिन्
अपशक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः