कृदन्तरूपाणि - अति + शक् - शकँ विभाषितो मर्षणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशकनम्
अनीयर्
अतिशकनीयः - अतिशकनीया
ण्वुल्
अतिशाककः - अतिशाकिका
तुमुँन्
अतिशक्तुम्
तव्य
अतिशक्तव्यः - अतिशक्तव्या
तृच्
अतिशक्ता - अतिशक्त्री
ल्यप्
अतिशक्य
क्तवतुँ
अतिशक्तवान् - अतिशक्तवती
क्त
अतिशक्तः - अतिशक्ता
शतृँ
अतिशक्यन् - अतिशक्यन्ती
शानच्
अतिशक्यमानः - अतिशक्यमाना
यत्
अतिशक्यः - अतिशक्या
अच्
अतिशकः - अतिशका
घञ्
अतिशाकः
क्तिन्
अतिशक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः