कृदन्तरूपाणि - अव + शक् - शकँ विभाषितो मर्षणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशकनम्
अनीयर्
अवशकनीयः - अवशकनीया
ण्वुल्
अवशाककः - अवशाकिका
तुमुँन्
अवशक्तुम्
तव्य
अवशक्तव्यः - अवशक्तव्या
तृच्
अवशक्ता - अवशक्त्री
ल्यप्
अवशक्य
क्तवतुँ
अवशक्तवान् - अवशक्तवती
क्त
अवशक्तः - अवशक्ता
शतृँ
अवशक्यन् - अवशक्यन्ती
शानच्
अवशक्यमानः - अवशक्यमाना
यत्
अवशक्यः - अवशक्या
अच्
अवशकः - अवशका
घञ्
अवशाकः
क्तिन्
अवशक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः