कृदन्तरूपाणि - अपि + शक् - शकँ विभाषितो मर्षणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशकनम्
अनीयर्
अपिशकनीयः - अपिशकनीया
ण्वुल्
अपिशाककः - अपिशाकिका
तुमुँन्
अपिशक्तुम्
तव्य
अपिशक्तव्यः - अपिशक्तव्या
तृच्
अपिशक्ता - अपिशक्त्री
ल्यप्
अपिशक्य
क्तवतुँ
अपिशक्तवान् - अपिशक्तवती
क्त
अपिशक्तः - अपिशक्ता
शतृँ
अपिशक्यन् - अपिशक्यन्ती
शानच्
अपिशक्यमानः - अपिशक्यमाना
यत्
अपिशक्यः - अपिशक्या
अच्
अपिशकः - अपिशका
घञ्
अपिशाकः
क्तिन्
अपिशक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः