कृदन्तरूपाणि - अनु + शक् - शकँ विभाषितो मर्षणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशकनम्
अनीयर्
अनुशकनीयः - अनुशकनीया
ण्वुल्
अनुशाककः - अनुशाकिका
तुमुँन्
अनुशक्तुम्
तव्य
अनुशक्तव्यः - अनुशक्तव्या
तृच्
अनुशक्ता - अनुशक्त्री
ल्यप्
अनुशक्य
क्तवतुँ
अनुशक्तवान् - अनुशक्तवती
क्त
अनुशक्तः - अनुशक्ता
शतृँ
अनुशक्यन् - अनुशक्यन्ती
शानच्
अनुशक्यमानः - अनुशक्यमाना
यत्
अनुशक्यः - अनुशक्या
अच्
अनुशकः - अनुशका
घञ्
अनुशाकः
क्तिन्
अनुशक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः