कृदन्तरूपाणि - दुर् + शक् - शकँ विभाषितो मर्षणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशकनम् / दुश्शकनम्
अनीयर्
दुःशकनीयः / दुश्शकनीयः - दुःशकनीया / दुश्शकनीया
ण्वुल्
दुःशाककः / दुश्शाककः - दुःशाकिका / दुश्शाकिका
तुमुँन्
दुःशक्तुम् / दुश्शक्तुम्
तव्य
दुःशक्तव्यः / दुश्शक्तव्यः - दुःशक्तव्या / दुश्शक्तव्या
तृच्
दुःशक्ता / दुश्शक्ता - दुःशक्त्री / दुश्शक्त्री
ल्यप्
दुःशक्य / दुश्शक्य
क्तवतुँ
दुःशक्तवान् / दुश्शक्तवान् - दुःशक्तवती / दुश्शक्तवती
क्त
दुःशक्तः / दुश्शक्तः - दुःशक्ता / दुश्शक्ता
शतृँ
दुःशक्यन् / दुश्शक्यन् - दुःशक्यन्ती / दुश्शक्यन्ती
शानच्
दुःशक्यमानः / दुश्शक्यमानः - दुःशक्यमाना / दुश्शक्यमाना
यत्
दुःशक्यः / दुश्शक्यः - दुःशक्या / दुश्शक्या
अच्
दुःशकः / दुश्शकः - दुःशका - दुश्शका
घञ्
दुःशाकः / दुश्शाकः
क्तिन्
दुःशक्तिः / दुश्शक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः