कृदन्तरूपाणि - सम् + वठ् - वठँ स्थौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवठनम् / संवठनम्
अनीयर्
सव्ँवठनीयः / संवठनीयः - सव्ँवठनीया / संवठनीया
ण्वुल्
सव्ँवाठकः / संवाठकः - सव्ँवाठिका / संवाठिका
तुमुँन्
सव्ँवठितुम् / संवठितुम्
तव्य
सव्ँवठितव्यः / संवठितव्यः - सव्ँवठितव्या / संवठितव्या
तृच्
सव्ँवठिता / संवठिता - सव्ँवठित्री / संवठित्री
ल्यप्
सव्ँवठ्य / संवठ्य
क्तवतुँ
सव्ँवठितवान् / संवठितवान् - सव्ँवठितवती / संवठितवती
क्त
सव्ँवठितः / संवठितः - सव्ँवठिता / संवठिता
शतृँ
सव्ँवठन् / संवठन् - सव्ँवठन्ती / संवठन्ती
ण्यत्
सव्ँवाठ्यः / संवाठ्यः - सव्ँवाठ्या / संवाठ्या
अच्
सव्ँवठः / संवठः - सव्ँवठा - संवठा
घञ्
सव्ँवाठः / संवाठः
क्तिन्
सव्ँवट्टिः / संवट्टिः


सनादि प्रत्ययाः

उपसर्गाः