कृदन्तरूपाणि - प्रति + वठ् - वठँ स्थौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवठनम्
अनीयर्
प्रतिवठनीयः - प्रतिवठनीया
ण्वुल्
प्रतिवाठकः - प्रतिवाठिका
तुमुँन्
प्रतिवठितुम्
तव्य
प्रतिवठितव्यः - प्रतिवठितव्या
तृच्
प्रतिवठिता - प्रतिवठित्री
ल्यप्
प्रतिवठ्य
क्तवतुँ
प्रतिवठितवान् - प्रतिवठितवती
क्त
प्रतिवठितः - प्रतिवठिता
शतृँ
प्रतिवठन् - प्रतिवठन्ती
ण्यत्
प्रतिवाठ्यः - प्रतिवाठ्या
अच्
प्रतिवठः - प्रतिवठा
घञ्
प्रतिवाठः
क्तिन्
प्रतिवट्टिः


सनादि प्रत्ययाः

उपसर्गाः