कृदन्तरूपाणि - वि + वठ् - वठँ स्थौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवठनम्
अनीयर्
विवठनीयः - विवठनीया
ण्वुल्
विवाठकः - विवाठिका
तुमुँन्
विवठितुम्
तव्य
विवठितव्यः - विवठितव्या
तृच्
विवठिता - विवठित्री
ल्यप्
विवठ्य
क्तवतुँ
विवठितवान् - विवठितवती
क्त
विवठितः - विवठिता
शतृँ
विवठन् - विवठन्ती
ण्यत्
विवाठ्यः - विवाठ्या
अच्
विवठः - विवठा
घञ्
विवाठः
क्तिन्
विवट्टिः


सनादि प्रत्ययाः

उपसर्गाः