कृदन्तरूपाणि - नि + वठ् - वठँ स्थौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवठनम्
अनीयर्
निवठनीयः - निवठनीया
ण्वुल्
निवाठकः - निवाठिका
तुमुँन्
निवठितुम्
तव्य
निवठितव्यः - निवठितव्या
तृच्
निवठिता - निवठित्री
ल्यप्
निवठ्य
क्तवतुँ
निवठितवान् - निवठितवती
क्त
निवठितः - निवठिता
शतृँ
निवठन् - निवठन्ती
ण्यत्
निवाठ्यः - निवाठ्या
अच्
निवठः - निवठा
घञ्
निवाठः
क्तिन्
निवट्टिः


सनादि प्रत्ययाः

उपसर्गाः