कृदन्तरूपाणि - परा + वठ् - वठँ स्थौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावठनम्
अनीयर्
परावठनीयः - परावठनीया
ण्वुल्
परावाठकः - परावाठिका
तुमुँन्
परावठितुम्
तव्य
परावठितव्यः - परावठितव्या
तृच्
परावठिता - परावठित्री
ल्यप्
परावठ्य
क्तवतुँ
परावठितवान् - परावठितवती
क्त
परावठितः - परावठिता
शतृँ
परावठन् - परावठन्ती
ण्यत्
परावाठ्यः - परावाठ्या
अच्
परावठः - परावठा
घञ्
परावाठः
क्तिन्
परावट्टिः


सनादि प्रत्ययाः

उपसर्गाः