कृदन्तरूपाणि - वठ् - वठँ स्थौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वठनम्
अनीयर्
वठनीयः - वठनीया
ण्वुल्
वाठकः - वाठिका
तुमुँन्
वठितुम्
तव्य
वठितव्यः - वठितव्या
तृच्
वठिता - वठित्री
क्त्वा
वठित्वा
क्तवतुँ
वठितवान् - वठितवती
क्त
वठितः - वठिता
शतृँ
वठन् - वठन्ती
ण्यत्
वाठ्यः - वाठ्या
अच्
वठः - वठा
घञ्
वाठः
क्तिन्
वट्टिः


सनादि प्रत्ययाः

उपसर्गाः