कृदन्तरूपाणि - निर् + वठ् - वठँ स्थौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वठनम्
अनीयर्
निर्वठनीयः - निर्वठनीया
ण्वुल्
निर्वाठकः - निर्वाठिका
तुमुँन्
निर्वठितुम्
तव्य
निर्वठितव्यः - निर्वठितव्या
तृच्
निर्वठिता - निर्वठित्री
ल्यप्
निर्वठ्य
क्तवतुँ
निर्वठितवान् - निर्वठितवती
क्त
निर्वठितः - निर्वठिता
शतृँ
निर्वठन् - निर्वठन्ती
ण्यत्
निर्वाठ्यः - निर्वाठ्या
अच्
निर्वठः - निर्वठा
घञ्
निर्वाठः
क्तिन्
निर्वट्टिः


सनादि प्रत्ययाः

उपसर्गाः