कृदन्तरूपाणि - अभि + वठ् - वठँ स्थौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवठनम्
अनीयर्
अभिवठनीयः - अभिवठनीया
ण्वुल्
अभिवाठकः - अभिवाठिका
तुमुँन्
अभिवठितुम्
तव्य
अभिवठितव्यः - अभिवठितव्या
तृच्
अभिवठिता - अभिवठित्री
ल्यप्
अभिवठ्य
क्तवतुँ
अभिवठितवान् - अभिवठितवती
क्त
अभिवठितः - अभिवठिता
शतृँ
अभिवठन् - अभिवठन्ती
ण्यत्
अभिवाठ्यः - अभिवाठ्या
अच्
अभिवठः - अभिवठा
घञ्
अभिवाठः
क्तिन्
अभिवट्टिः


सनादि प्रत्ययाः

उपसर्गाः