कृदन्तरूपाणि - सम् + बिट् - बिटँ आक्रोशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बेटनम् / संबेटनम्
अनीयर्
सम्बेटनीयः / संबेटनीयः - सम्बेटनीया / संबेटनीया
ण्वुल्
सम्बेटकः / संबेटकः - सम्बेटिका / संबेटिका
तुमुँन्
सम्बेटितुम् / संबेटितुम्
तव्य
सम्बेटितव्यः / संबेटितव्यः - सम्बेटितव्या / संबेटितव्या
तृच्
सम्बेटिता / संबेटिता - सम्बेटित्री / संबेटित्री
ल्यप्
सम्बिट्य / संबिट्य
क्तवतुँ
सम्बिटितवान् / संबिटितवान् - सम्बिटितवती / संबिटितवती
क्त
सम्बिटितः / संबिटितः - सम्बिटिता / संबिटिता
शतृँ
सम्बेटन् / संबेटन् - सम्बेटन्ती / संबेटन्ती
ण्यत्
सम्बेट्यः / संबेट्यः - सम्बेट्या / संबेट्या
घञ्
सम्बेटः / संबेटः
सम्बिटः / संबिटः - सम्बिटा / संबिटा
क्तिन्
सम्बिट्टिः / संबिट्टिः


सनादि प्रत्ययाः

उपसर्गाः