कृदन्तरूपाणि - अप + बिट् - बिटँ आक्रोशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपबेटनम्
अनीयर्
अपबेटनीयः - अपबेटनीया
ण्वुल्
अपबेटकः - अपबेटिका
तुमुँन्
अपबेटितुम्
तव्य
अपबेटितव्यः - अपबेटितव्या
तृच्
अपबेटिता - अपबेटित्री
ल्यप्
अपबिट्य
क्तवतुँ
अपबिटितवान् - अपबिटितवती
क्त
अपबिटितः - अपबिटिता
शतृँ
अपबेटन् - अपबेटन्ती
ण्यत्
अपबेट्यः - अपबेट्या
घञ्
अपबेटः
अपबिटः - अपबिटा
क्तिन्
अपबिट्टिः


सनादि प्रत्ययाः

उपसर्गाः