कृदन्तरूपाणि - निर् + बिट् - बिटँ आक्रोशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बेटनम्
अनीयर्
निर्बेटनीयः - निर्बेटनीया
ण्वुल्
निर्बेटकः - निर्बेटिका
तुमुँन्
निर्बेटितुम्
तव्य
निर्बेटितव्यः - निर्बेटितव्या
तृच्
निर्बेटिता - निर्बेटित्री
ल्यप्
निर्बिट्य
क्तवतुँ
निर्बिटितवान् - निर्बिटितवती
क्त
निर्बिटितः - निर्बिटिता
शतृँ
निर्बेटन् - निर्बेटन्ती
ण्यत्
निर्बेट्यः - निर्बेट्या
घञ्
निर्बेटः
निर्बिटः - निर्बिटा
क्तिन्
निर्बिट्टिः


सनादि प्रत्ययाः

उपसर्गाः