कृदन्तरूपाणि - बिट् - बिटँ आक्रोशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बेटनम्
अनीयर्
बेटनीयः - बेटनीया
ण्वुल्
बेटकः - बेटिका
तुमुँन्
बेटितुम्
तव्य
बेटितव्यः - बेटितव्या
तृच्
बेटिता - बेटित्री
क्त्वा
बिटित्वा / बेटित्वा
क्तवतुँ
बिटितवान् - बिटितवती
क्त
बिटितः - बिटिता
शतृँ
बेटन् - बेटन्ती
ण्यत्
बेट्यः - बेट्या
घञ्
बेटः
बिटः - बिटा
क्तिन्
बिट्टिः


सनादि प्रत्ययाः

उपसर्गाः