कृदन्तरूपाणि - परि + बिट् - बिटँ आक्रोशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिबेटनम्
अनीयर्
परिबेटनीयः - परिबेटनीया
ण्वुल्
परिबेटकः - परिबेटिका
तुमुँन्
परिबेटितुम्
तव्य
परिबेटितव्यः - परिबेटितव्या
तृच्
परिबेटिता - परिबेटित्री
ल्यप्
परिबिट्य
क्तवतुँ
परिबिटितवान् - परिबिटितवती
क्त
परिबिटितः - परिबिटिता
शतृँ
परिबेटन् - परिबेटन्ती
ण्यत्
परिबेट्यः - परिबेट्या
घञ्
परिबेटः
परिबिटः - परिबिटा
क्तिन्
परिबिट्टिः


सनादि प्रत्ययाः

उपसर्गाः