कृदन्तरूपाणि - परा + बिट् - बिटँ आक्रोशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबेटनम्
अनीयर्
पराबेटनीयः - पराबेटनीया
ण्वुल्
पराबेटकः - पराबेटिका
तुमुँन्
पराबेटितुम्
तव्य
पराबेटितव्यः - पराबेटितव्या
तृच्
पराबेटिता - पराबेटित्री
ल्यप्
पराबिट्य
क्तवतुँ
पराबिटितवान् - पराबिटितवती
क्त
पराबिटितः - पराबिटिता
शतृँ
पराबेटन् - पराबेटन्ती
ण्यत्
पराबेट्यः - पराबेट्या
घञ्
पराबेटः
पराबिटः - पराबिटा
क्तिन्
पराबिट्टिः


सनादि प्रत्ययाः

उपसर्गाः