कृदन्तरूपाणि - अभि + बिट् - बिटँ आक्रोशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिबेटनम्
अनीयर्
अभिबेटनीयः - अभिबेटनीया
ण्वुल्
अभिबेटकः - अभिबेटिका
तुमुँन्
अभिबेटितुम्
तव्य
अभिबेटितव्यः - अभिबेटितव्या
तृच्
अभिबेटिता - अभिबेटित्री
ल्यप्
अभिबिट्य
क्तवतुँ
अभिबिटितवान् - अभिबिटितवती
क्त
अभिबिटितः - अभिबिटिता
शतृँ
अभिबेटन् - अभिबेटन्ती
ण्यत्
अभिबेट्यः - अभिबेट्या
घञ्
अभिबेटः
अभिबिटः - अभिबिटा
क्तिन्
अभिबिट्टिः


सनादि प्रत्ययाः

उपसर्गाः