कृदन्तरूपाणि - प्र + बिट् - बिटँ आक्रोशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रबेटनम्
अनीयर्
प्रबेटनीयः - प्रबेटनीया
ण्वुल्
प्रबेटकः - प्रबेटिका
तुमुँन्
प्रबेटितुम्
तव्य
प्रबेटितव्यः - प्रबेटितव्या
तृच्
प्रबेटिता - प्रबेटित्री
ल्यप्
प्रबिट्य
क्तवतुँ
प्रबिटितवान् - प्रबिटितवती
क्त
प्रबिटितः - प्रबिटिता
शतृँ
प्रबेटन् - प्रबेटन्ती
ण्यत्
प्रबेट्यः - प्रबेट्या
घञ्
प्रबेटः
प्रबिटः - प्रबिटा
क्तिन्
प्रबिट्टिः


सनादि प्रत्ययाः

उपसर्गाः