कृदन्तरूपाणि - सम् + तिज् - तिजँ निशाने निशातने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तेजनम् / संतेजनम्
अनीयर्
सन्तेजनीयः / संतेजनीयः - सन्तेजनीया / संतेजनीया
ण्वुल्
सन्तेजकः / संतेजकः - सन्तेजिका / संतेजिका
तुमुँन्
सन्तेजयितुम् / संतेजयितुम्
तव्य
सन्तेजयितव्यः / संतेजयितव्यः - सन्तेजयितव्या / संतेजयितव्या
तृच्
सन्तेजयिता / संतेजयिता - सन्तेजयित्री / संतेजयित्री
ल्यप्
सन्तेज्य / संतेज्य
क्तवतुँ
सन्तेजितवान् / संतेजितवान् - सन्तेजितवती / संतेजितवती
क्त
सन्तेजितः / संतेजितः - सन्तेजिता / संतेजिता
शतृँ
सन्तेजयन् / संतेजयन् - सन्तेजयन्ती / संतेजयन्ती
शानच्
सन्तेजयमानः / संतेजयमानः - सन्तेजयमाना / संतेजयमाना
यत्
सन्तेज्यः / संतेज्यः - सन्तेज्या / संतेज्या
अच्
सन्तेजः / संतेजः - सन्तेजा - संतेजा
युच्
सन्तेजना / संतेजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः