कृदन्तरूपाणि - अभि + तिज् - तिजँ निशाने निशातने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितेजनम्
अनीयर्
अभितेजनीयः - अभितेजनीया
ण्वुल्
अभितेजकः - अभितेजिका
तुमुँन्
अभितेजयितुम्
तव्य
अभितेजयितव्यः - अभितेजयितव्या
तृच्
अभितेजयिता - अभितेजयित्री
ल्यप्
अभितेज्य
क्तवतुँ
अभितेजितवान् - अभितेजितवती
क्त
अभितेजितः - अभितेजिता
शतृँ
अभितेजयन् - अभितेजयन्ती
शानच्
अभितेजयमानः - अभितेजयमाना
यत्
अभितेज्यः - अभितेज्या
अच्
अभितेजः - अभितेजा
युच्
अभितेजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः