कृदन्तरूपाणि - प्रति + तिज् - तिजँ निशाने निशातने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितेजनम्
अनीयर्
प्रतितेजनीयः - प्रतितेजनीया
ण्वुल्
प्रतितेजकः - प्रतितेजिका
तुमुँन्
प्रतितेजयितुम्
तव्य
प्रतितेजयितव्यः - प्रतितेजयितव्या
तृच्
प्रतितेजयिता - प्रतितेजयित्री
ल्यप्
प्रतितेज्य
क्तवतुँ
प्रतितेजितवान् - प्रतितेजितवती
क्त
प्रतितेजितः - प्रतितेजिता
शतृँ
प्रतितेजयन् - प्रतितेजयन्ती
शानच्
प्रतितेजयमानः - प्रतितेजयमाना
यत्
प्रतितेज्यः - प्रतितेज्या
अच्
प्रतितेजः - प्रतितेजा
युच्
प्रतितेजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः