कृदन्तरूपाणि - परि + तिज् - तिजँ निशाने निशातने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितेजनम्
अनीयर्
परितेजनीयः - परितेजनीया
ण्वुल्
परितेजकः - परितेजिका
तुमुँन्
परितेजयितुम्
तव्य
परितेजयितव्यः - परितेजयितव्या
तृच्
परितेजयिता - परितेजयित्री
ल्यप्
परितेज्य
क्तवतुँ
परितेजितवान् - परितेजितवती
क्त
परितेजितः - परितेजिता
शतृँ
परितेजयन् - परितेजयन्ती
शानच्
परितेजयमानः - परितेजयमाना
यत्
परितेज्यः - परितेज्या
अच्
परितेजः - परितेजा
युच्
परितेजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः