कृदन्तरूपाणि - परा + तिज् - तिजँ निशाने निशातने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातेजनम्
अनीयर्
परातेजनीयः - परातेजनीया
ण्वुल्
परातेजकः - परातेजिका
तुमुँन्
परातेजयितुम्
तव्य
परातेजयितव्यः - परातेजयितव्या
तृच्
परातेजयिता - परातेजयित्री
ल्यप्
परातेज्य
क्तवतुँ
परातेजितवान् - परातेजितवती
क्त
परातेजितः - परातेजिता
शतृँ
परातेजयन् - परातेजयन्ती
शानच्
परातेजयमानः - परातेजयमाना
यत्
परातेज्यः - परातेज्या
अच्
परातेजः - परातेजा
युच्
परातेजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः