कृदन्तरूपाणि - प्र + तिज् - तिजँ निशाने निशातने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतेजनम्
अनीयर्
प्रतेजनीयः - प्रतेजनीया
ण्वुल्
प्रतेजकः - प्रतेजिका
तुमुँन्
प्रतेजयितुम्
तव्य
प्रतेजयितव्यः - प्रतेजयितव्या
तृच्
प्रतेजयिता - प्रतेजयित्री
ल्यप्
प्रतेज्य
क्तवतुँ
प्रतेजितवान् - प्रतेजितवती
क्त
प्रतेजितः - प्रतेजिता
शतृँ
प्रतेजयन् - प्रतेजयन्ती
शानच्
प्रतेजयमानः - प्रतेजयमाना
यत्
प्रतेज्यः - प्रतेज्या
अच्
प्रतेजः - प्रतेजा
युच्
प्रतेजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः